Prajñāloka (प्रज्ञालोक:)

A Peer-reviewed Bi-lingual Yearly Research Journal of the Dept. of Sanskrit and Philosophy, RKMVERI (Deemed University)


Prajñāloka (ISSN 2320 5911) is a yearly bi-lingual peer reviewed research journal edited by the faculty members of the department containing research articles.

Original research articles are invited for the (Peer Reviewed) research journal Prajñāloka via email. Last date for submission of articles is set to 30 November of every year. Article should be sent to . Generally the journal gets published on the 4th of July every year on the occasion of the foundation day of the university.

The article should be related to any portion of the Saṃskṛta language, literature, philosophy, history etc. Article should be written in Sanskrit or English. Articles are published only after a review by a peer. If the article does not meet the standard (to be checked by the editorial board) the article will not be published. We follow a double blind peer review system. Hence, the personal details of the author and the peer are never disclosed to each other. Certain guidelines are to be followed by the authors while preparing their article (See the authors guidelines for more details). Bibliography should be submitted as an attachment to the article in the prescribed excel sheet.

Authors need to submit a declaration form along with their article. Click here to download the declaration form.

Journals Particulars

Title: Prajñāloka
Frequency: Yearly
ISSN: 2320-5911
Publisher: Department of Sanskrit and Philosophy, RKMVERI
Editor In Chief: Dr. Rakesh Das
Copyright: Registrar, RKMVERI
Starting Year: 2013
Subject: Indian Knowledge System
Language: Sanskrit, English
Publication Format: Print
Phone No: (033) 2654-9999
Email Id: ;
Website: https://sanskrit.rkmvu.ac.in/prajnaloka/
Address: Belur Math, Dist Howrah 711202, West Bengal, India

Publisher Information:

Publishing Body:
Department of Sanskrit and Philosophy, RKMVERI

Address:
Department of Sanskrit and Philosophy
School of Indian Heritage
Ramakrishna Mission Vivekananda Educational and Research Institute
(Formerly known as ‘Ramakrishna Mission Vivekananda University’)
Accredited by NAAC with A++ Grade
PO Belur Math, Dist Howrah 711202, West Bengal, India
Phone: (033) 2654-9999, Mobile: ;
Email-Id: , ;
Website: http://www.rkmvu.ac.in, https://sanskrit.rkmvu.ac.in/

Editor In Chief :

Dr. Rakesh Das
Assistant Professor
Department of Sanskrit and Philosophy
IH- 306, Prajna Bhavan
School of Indian Heritage
Ramakrishna Mission Vivekananda Educational and Research Institute
Belur Math- 711202, West Bengal, India.
Contact No: (033) 2654-9999
Email:

Patron:

Swami Atmapriyananda
Pro-Chancellor & Secretary
MB – 112, Medha Bhavan
Ramakrishna Mission Vivekananda Educational and Research Institute
Belur Math- 711202, West Bengal, India.
Contact No: (033) 2654-9999
Email:

Swami Japasiddhananda
Head, Department of Sanskrit and Philosophy
IH- 310, Prajna Bhavan
School of Indian Heritage
Ramakrishna Mission Vivekananda Educational and Research Institute
Belur Math- 711202, West Bengal, India.
Contact No: (033) 2654-9999
Email:

Editor-in-Chief:

Dr. Rakesh Das
Assistant Professor
Department of Sanskrit and Philosophy
IH- 306, Prajna Bhavan
School of Indian Heritage
Ramakrishna Mission Vivekananda Educational and Research Institute
Belur Math- 711202, West Bengal, India.
Contact No: (033) 2654-9999
Email:

Editorial Board members:

  1. Dr. Venkataramana Bhat
    Assistant Professor
    Department of Sanskrit and Philosophy
    IH- 308, Prajna Bhavan
    School of Indian Heritage
    Ramakrishna Mission Vivekananda Educational and Research Institute
    Belur Math- 711202, West Bengal, India.
    Contact No: (033) 2654-9999
    Email:
  2. Dr. Gopikrishnan Reghu
    Assistant Professor
    Department of Sanskrit and Philosophy
    IH- 305, Prajna Bhavan
    School of Indian Heritage
    Ramakrishna Mission Vivekananda Educational and Research Institute
    Belur Math- 711202, West Bengal, India.
    Contact No: (033) 2654-9999
    Email:
  3. Dr. Nagaraja Bhat
    Assistant Professor
    Department of Sanskrit and Philosophy
    IH- 307, Prajna Bhavan
    School of Indian Heritage
    Ramakrishna Mission Vivekananda Educational and Research Institute
    Belur Math- 711202, West Bengal, India.
    Contact No: (033) 2654-9999
    Email:
  4. Dr. Neeraj Kumar Bhargave
    Assistant Professor
    Department of Sanskrit and Philosophy
    IH- 308, Prajna Bhavan
    School of Indian Heritage
    Ramakrishna Mission Vivekananda Educational and Research Institute
    Belur Math- 711202, West Bengal, India.
    Contact No: (033) 2654-9999
    Email:
  5. Swami Vedarthananda
    Assistant Professor,
    Department of Sanskrit and Philosophy
    IH- 204, Prajna Bhavan
    School of Indian Heritage,
    Ramakrishna Mission Vivekananda Educational and Research Institute
    P.O.Belur Math- 711202, West Bengal, India.
    Contact No: (033) 2654-9999
    Email:
  6. Dr. Shantanu Ambadas Ayachit
    Assistant Professor
    Department of Sanskrit and Philosophy
    IH- 317, Prajna Bhavan
    School of Indian Heritage
    Ramakrishna Mission Vivekananda Educational and Research Institute
    Belur Math- 711202, West Bengal, India.
    Contact No: (033) 2654-9999
    Email:
  7. Dr. Sukhdev Bhatt
    Assistant Professor
    Department of Sanskrit and Philosophy
    IH- 216, Prajna Bhavan
    School of Indian Heritage
    Ramakrishna Mission Vivekananda Educational and Research Institute
    Belur Math- 711202, West Bengal, India.
    Contact No: (033) 2654-9999
    Email:

प्रज्ञालोकपत्रिकायां प्रबन्धस्य समर्पणाय अनुसर्तव्याः नियमाः

प्रज्ञालोकः (२३२०-५९११) इति समीक्षकपरीक्षितायाः (Peer Reviewed) शोधपत्रिकायाः कृते प्रबन्धा आमन्त्र्यन्ते। वैद्युतिनवार्तया (e-mail) प्रबन्धप्रेषणस्य अन्तिमः दिनाङ्कः प्रतिवर्षं नवम्बरमासस्य त्रिंशं दिनम्। इति सङ्केतं प्रति प्रबन्धः प्रेषणीयः। प्रर्तिवषं जुलैमासस्य चतुर्थे दिने (सामान्यतः) विश्वविद्यालयस्य प्रतिष्ठादिनोद्यापनं समावर्तनं च उपलक्ष्य शोधपत्रिका प्रकाश्यते। प्रेषितस्य प्रबन्धस्य समीक्षकैः परीक्षणानन्तरम् एव प्रकाशनं भवति। प्रबन्धः प्रकाशने अयोग्यः चेत् न प्रकाश्यते। परीक्षणे उभयतः अज्ञातता आश्रियते (double blind peer review)। तेन प्रबन्धपरीक्षकस्य नामादिपरिचयः प्रबन्धा न जानीयात्, न च परीक्षकः प्रबन्धुः नामादिपरिचयं जानीयात्। प्रबन्धप्रेषणविधौ केचन नियमा अनुसर्तव्याः। ते अधः लिख्यन्ते।

प्रबन्धस्य नियमाः

  1. प्रबन्धः संस्कृतवाङ्मयस्य केनाप्येकेनाङ्गेन सम्बद्धः स्यात्।
  2. प्रबन्धः संस्कृतभाषया आङ्ग्लभाषया वा Unicode आधारितदेवनागरीलिप्या / रोमनलिप्या वा १४ अक्षरमानेन A4 पृष्ठे टङ्कितः स्यात्। पार्श्वसीमा प्रतिदिशम् १ इञ्च भवेत्। word सञ्चिका एव प्रेषणीया। PDF अथवा चित्रसञ्चिका प्रकाशनाय न विचार्यते। हस्तलिखितपाण्डुलिपिः प्रकाशनाय न गृह्यते।
  3. प्रबन्धः शब्दानाम् अनधिकसहस्रचतुष्टयेन (४०००) लिखितः भवेत्।
  4. प्रबन्धस्य संक्षिप्तिकाऽपि अनधिकैः २००शब्दैः प्रेषणीया।
  5. प्रबन्धस्य अन्ते लेखकस्य नाम, वृत्तिः, सङ्केतः, दूरभाषक्रमाङ्कः, वैद्युतिनवार्तासङ्केतः च अवश्यं लेखनीयम्।
  6. अयं प्रबन्धः अन्यत्र प्रकाशनार्थं न प्रेषित इति प्रमाणपत्रम् अपि देयम्। अन्यत्र स लेखः प्रकाशितः चेद् लेखकं विरुध्य वैधिकव्यवस्था गृह्यते। प्रमाणपत्रस्य स्वरूपम् जालपुटे लभ्यते। https://sanskrit.rkmvu.ac.in/prajnaloka/
  7. कस्मिंश्चिद् ग्रन्थे, अन्तर्जाले वा प्रकाशितस्य प्रबन्धस्य अंशः अपि यथावत् प्रबन्धे न लेखनीयम्। तथा कृतं चेद अवश्यं तस्य पादटिप्पणी देया।
  8. परिशीलितग्रन्थसूची अवश्यं भवेत्।
  9. पादटिप्पणीनां विषये वक्ष्यमाणनियमा आश्रयणीयाः।
  10. प्रबन्धस्य परिशीलनं परीक्षकाः करिष्यन्ति तैः सूचितानि परिवतनानि अथवा परिष्काराः कर्तव्यानि।
  11. प्रबन्धस्य प्रकाशनात् पूर्वं Double blind peer review भविष्यति। प्रबन्धस्य प्रकाशने सम्पादकानां सिद्धान्त एव अन्तिमः भविष्यति।
  12. प्रबन्धः न प्रकाश्यते इति पत्रं प्राप्य एव तं प्रबन्धम् अन्यत्र प्रेषयितुम् अर्हन्ति।

पादटिप्पणीनां ग्रन्थसूच्याः च विषये नियमाः

  • ग्रन्थसूची जालपुटे प्रदत्तायां excel सञ्चिकायां प्रदातव्या।
  • पादटिप्पणीनां द्विधा व्यवस्था।
    1. वेदः, उपनिषद्, रामायणं, श्रीमद्भगवद्गीता, महाभारतं, पुराणम् इत्यादिभ्यः उद्धरणं तथा सूत्राणाम् उद्धरणम्। वेदादिभ्यः मन्त्राणां श्लोकानां वा उद्धरणे मन्त्रस्य/श्लोकस्य पार्श्वे एव [] (Square Bracket) मध्ये ग्रन्थनाम, अध्यायः, श्लोकसङ्ख्या च लेख्यम्। उदाहरणम्–

      नासदासीन्नो सदासीत् तदानीं नासीद्रजो नो व्योमा परो यत्।
      किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद् गहनं गभीरम्॥

      [ऋग्वेदसंहिता १०/१२९/१]

      ॐ केनेषितं पतति प्रेषितं मनः
      केन प्राणः प्रथमः प्रैति युक्तः।
      केनेषितां वाचमिमां वदन्ति
      चक्षुः श्रोत्रं क उ देवो युनक्ति॥

      [केनोपनिषत् १/१]

      यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
      अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्॥

      [श्रीमद्भगवद्गीता ४/७]

      इयं सीता मम सुता सहधर्मचरी तव ॥
      प्रतीच्छ चैनां भद्रं ते पाणी गृह्णीश्व पाणिना।
      पतिव्रता महाभागा छाय इव अनुगता सदा॥

      [ वाल्मिकीयरामायणम् ७३ /२६-२७]

    2. सूत्राणाम् उद्धरणे अपि इयम् एव व्यवस्था। यथा वृद्धिरादैच [अष्टाध्यायी १/१/१], अथ योगानुशासनम् [ योगसूत्रम् १/१ ], शास्त्रयोनित्वात् [ब्रह्मसूत्रम् १/१/३] इत्यादि।
    3. काव्यादीनां, शास्त्रीयप्रकरणग्रन्थानां च विषये अपि एवं व्यवस्था। यथा–

      वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
      जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥

      [रघुवंशम् १/१]

      अनाघ्रातं पुष्पं किसलयम् अलूनं कररुहैर्
      अनाविद्धं रत्नं मधु नवम् अनास्वादितरसम्।
      अखण्डं पुण्यानां फलम् इव च तद् रूपम् अनघं
      न जाने भोक्तारं कम् इह समुपस्थास्यति भुवि॥

      [अभिज्ञानशाकुन्तलम् २/११]

      शब्दस्पर्शौ रूपरसौ गन्धो भूतगुणा इमे।
      एकद्वित्रिचतुःपञ्चगुणा व्योमादिषु क्रमात्॥

      [पञ्चदशी २/२]

    4. यदि प्रकरणग्रन्थः गद्यात्मकः, तत्र केवलं ग्रन्थस्य नाम प्रकृतप्रसङ्गः उत प्रकरणम् उल्लेखनीयम्। यथा–
      अस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम् आनन्दप्रचुरत्वात् कोशवद् आच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात् सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानम् इति च उच्यते॥ [वेदान्तसारः ईश्वरनिरूपणम्]
    5. एवं नाट्यस्य वचनम् उद्धृतं चेत् इयम् एव व्यवस्था अनुसर्तव्या। तत्र रूपकस्य नाम, अङ्कः, संवादकर्तॄणां नामानि, प्रकृतसंलापस्य वक्ता च उल्लेखनीयम्। यथा–
      तपस्विन्निति गुणवान् खल्वयम् आलापः। अपरिचयात् तु न श्लिष्यते मे मनसि। [भासकृते स्वप्नवासवदत्ते प्रथमाङ्के काञ्चुकीययौगन्धरायणयोः संवादे यौगन्धरायणस्य वचनम्]
  • द्वितीयतः अर्वाचीनग्रन्थानां टीकानां वा पङ्क्तय उद्ध्रियन्ते। तेषां व्यवस्था इत्थम्–
    1. यदि ग्रन्थः टीकारूपः स्यात् तर्हि मन्त्रस्य/सूत्रस्य/श्लोकस्य/मूलपङ्क्तेः वा स्थानं लेख्यम्। यथा–
      न च देहाद्यात्मप्रत्ययभ्रान्तिसन्तानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्वभोक्तृत्वाद्यनर्थ उपलभ्यते।  (इयं पङ्क्तिः उद्धृता)
      १ श्रीमद्भगवद्गीतायां १८.६६ श्लोकस्य शाङ्करभाष्यम्। (इयम् उद्धृतपङ्क्तेः पादटिप्पणी)
    2. आधुनिकग्रन्थानां विषये ग्रन्थस्य नाम तथा पृष्ठसङ्ख्या लेखनीया। ग्रन्थस्य सम्पूर्ण विवरणं तु ग्रन्थसूच्यां देयम्। यथा–
      … the definition of the Bhāṇa from Bharata down to Viśvanātha has remained severely stereotyped. p2
      2 Aspects of Sanskrit Literature, p2
    3. यदि प्रबन्धविशेषस्य अंशः उद्ध्रियते तर्हि प्रबन्धस्य शीर्षकं, प्रबन्धकर्तुः नाम च उल्लेखनीयम्। प्रबन्धस्य वर्णनं ग्रन्थसूच्यां प्रदेयम्।
  • यस्माद् ग्रन्थाद उद्धरणं दीयते तस्य ग्रन्थस्य विवरणं ग्रन्थसूच्यां देयम्। ग्रन्थसूची जालपुटे प्रदत्तायां सूच्यात्मकसञ्चिकायां ( excel-सञ्चिकायां) प्रदातव्या।
  • ग्रन्थकारस्य/सम्पादकस्य/अनुवादकस्य/टीकाकारस्य नाम यथा मुद्रितं तथा एव लेख्यम्। पदव्याः पूर्वम् उल्लेखः न कर्तव्यः। ग्रन्थकारस्य नाम यदि Sushil Kumar De इति अस्ति तर्हि सुशीलकुमारदे इत्येव लेखनीयम्। न तु दे, सुशील कुमार इति लेख्यम्। एवम् एव जीवानन्दविद्यासागरभट्टाचार्यः, तारानाथतर्कवाचस्पतिः, गिरिधरशर्मचतुर्वेदः इत्येवं रूपेण यथा मुद्रितपुस्तके नाम वर्तते तथा एव नाम्नः सूचना कर्तव्या। पाश्चात्त्यरीतिम् अनुसृत्य नाम्नः विकृतिः न सम्पादनीया।

Guideline for the Authors

Original research articles are invited for the (Peer Reviewed) research journal Prajñāloka via email. Last date for submission of articles is set to 30 November of every year. Article should be sent to . Generally the journal gets published on the 4th of July every year on the occasion of the foundation day of the university. Articles are published only after a review by a peer. If the article does not meet the standard (to be checked by the editorial board) the article will not be published. We follow a double blind peer review system. Hence, the personal details of the author and the peer are never disclosed to each other. Certain rules are to be followed by the authors. They are as follow

Rules to be followed by the authors

  1. The article should be related to any portion of the Saṃskṛta language, literature, philosophy, history etc.
  2. Article should be written in Saṃskṛta or English. Unicode Font for Devanagari or Roman must be used. Font size should be 14pt. The article should be typed in A4 page with 1 inch margin on each side. Only word files are to be sent. PDF or image files will not be accepted. Hand-written manuscripts are not accepted.
  3. Word limit for articles is 4000 words.
  4. An abstract written within 200 words should also be sent.
  5. Name, occupation, address, telephone/mobile phone number, email id of the author must be mentioned in the article.
  6. A declaration is to be submitted undertaking that this article is not submitted elsewhere. The declaration form can be downloaded from the website of the journal. https://sanskrit.rkmvu.ac.in/prajnaloka/
  7. Plagiarism is strictly prohibited. If any portion is quoted in the article from some other source, proper reference must be given.
  8. A bibliography should be attached.
  9. We follow a distinct style for referencing. Please follow the same.
  10. If changes are suggested by editors or peers, the author should update/defend the article accordingly.
  11. Double blind peer review will be done before the publication of the article. The decision of the editorial board will be final regarding the publication.
  12. You can submit the same article only after a rejection letter is issued by the editor.

Style of referencing

  • Bibliography must be submitted through the excel file that can be downloaded from the website https://sanskrit.rkmvu.ac.in/prajnaloka/
  • References will follow two different styles.
    1. If mantras/verses are quoted from the Veda, Upaniṣad, Rāmāyaṇa, Gītā, Mahābhārata, Purāṇa etc. then the reference is to be mentioned side-by-side within [] (Square Bracket). Name of the book, chapter, number of mantra/verse is to be mentioned. Eg.–

      नासदासीन्नो सदासीत् तदानीं नासीद्रजो नो व्योमा परो यत्।
      किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद् गहनं गभीरम्॥

      [ऋग्वेदसंहिता १०/१२९/१]

      ॐ केनेषितं पतति प्रेषितं मनः
      केन प्राणः प्रथमः प्रैति युक्तः।
      केनेषितां वाचमिमां वदन्ति
      चक्षुः श्रोत्रं क उ देवो युनक्ति॥

      [केनोपनिषत् १/१]

      यदा यदा हि धर्मस्य ग्लानिर्भवति भारत।
      अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम्॥

      [श्रीमद्भगवद्गीता ४/७]

      इयं सीता मम सुता सहधर्मचरी तव ॥
      प्रतीच्छ चैनां भद्रं ते पाणी गृह्णीश्व पाणिना।
      पतिव्रता महाभागा छाय इव अनुगता सदा॥

      [ वाल्मिकीयरामायणम् ७३ /२६-२७]

    2. Same style is to be followed for aphorisms. Eg. वृद्धिरादैच [अष्टाध्यायी १/१/१], अथ योगानुशासनम् [योगसूत्रम् १/१], शास्त्रयोनित्वात् [ब्रह्मसूत्रम् १/१/३] इत्यादि।
    3. Same style is to be followed for kāvyas, prakaraṇagranthas of various śāstras. Eg.–

      वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
      जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥

      [रघुवंशम् १/१]

      अनाघ्रातं पुष्पं किसलयम् अनूलं कररुहैर्
      अनाविद्धं रत्नं मधु नवम् अनास्वादितरसम्।
      अखण्डं पुण्यानां फलम् इव च तद् रूपम् अनघं
      न जाने भोक्तारं कम् इह समुपस्थास्यति भुवि॥

      [अभिज्ञानशाकुन्तलम् २/११]

      शब्दस्पर्शौ रूपरसौ गन्धो भूतगुणा इमे।
      एकद्वित्रिचतुःपञ्चगुणा व्योमादिषु क्रमात्॥

      [पञ्चदशी २/२]

    4. If the prakaraṇagrantha is written in prose, name of the book and the relevant chapter or context may be mentioned. Eg.–
      अस्येयं समष्टिरखिलकारणत्वात् कारणशरीरम् आनन्दप्रचुरत्वात् कोशवद् आच्छादकत्वाच्चानन्दमयकोशः सर्वोपरमत्वात् सुषुप्तिरत एव स्थूलसूक्ष्मप्रपञ्चलयस्थानम् इति च उच्यते॥ [वेदान्तसारः ईश्वरनिरूपणम्]
    5. For quotations taken from drama, the same style should be followed. Their name of the drama, number of acts, name of the participants in the dialogue, name of the character that delivers the particular dialogue. Eg.–
      तपस्विन्निति गुणवान् खल्वयम् आलापः। अपरिचयात् तु न श्लिष्यते मे मनसि। [भासकृते स्वप्नवासवदत्ते प्रथमाङ्के काञ्चुकीययौगन्धरायणयोः संवादे यौगन्धरायणस्य वचनम्]
  • If the quotation is from some commentary or any modern book then a footnote is to be inserted.
    1. For commentaries the particular mantra/aphorism/verse/line on which the commentary is given is to be mentioned. Eg.–
      न च देहाद्यात्मप्रत्ययभ्रान्तिसन्तानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्वभोक्तृत्वाद्यनर्थ उपलभ्यते। १ (इयं पङ्क्तिः उद्धृता)
      १ श्रीमद्भगवद्गीतायां १८.६६ श्लोकस्य शाङ्करभाष्यम्। (इयम् उद्धृतपङ्क्तेः पादटिप्पणी)
    2. For modern books the name of the book and page number is to be mentioned. Eg.–
      … the definition of the Bhāṇa from Bharata down to Viśvanātha has remained severely stereotyped. p2
      2 Aspects of Sanskrit Literature, p2
    3. If a quotation is from an article/essay please mention the title of the article/essay and the name of the author. The details of the article are to be given in the bibliography.
  • The books from which the quotations are taken should be mentioned in the spreadsheet (excel file) that can be downloaded from the website. The bibliography file should be attached along with the article.
  • While preparing the bibliography mention the names as they are printed in the book. For instance Sushil Kumar De should not be mentioned as De, Sushil Kumar. Unlike western methodology preserve the originality of the name as printed. Some other examples are: Jīvānanda Vidyāsāgara Bhaṭṭācārya, Tārānātha Tarkavācaspati, Giridhara Śarmā Caturveda etc.

/-
Editors
Prajñāloka

Read or download the past issues of Prajñāloka

Read 11th issue (2023)

Read 10th issue (2022)

Read 9th issue (2021)

 Read 8th issue (2020)

Read 7th issue (2019)

Read 6th issue (2018)

Read 5th issue (2017)

Read 4th issue (2016)

Read 3rd issue (2015) – 2nd Part

Read 3rd issue (2015) – 1st Part

Read 2nd issue (2014)

Read 1st issue (2013)