Dīpaśikhā – Issue 7

Read the complete issue

Table of contents

Sl. No. Author & Title Paper Title Page no.
1 सम्पादकाः सम्पादकीयम् 1-2
2 स्वामी विवेकानन्दः विवेकानन्दप्रेषितं पत्रम् 3
3 स्वामी वेदार्थानन्दः श्रीरामकृष्णविवेकानन्दीयं वेदान्तविद्यागर्भं साधनफलसूत्रम् 4-6
4 डॉ. राकेशदाशः मेरुतुङ्गकथितः कालिदासवृत्तान्तः 7-9
5 शुभदीप-दासः भगवद्गीतोक्तसांख्ययोगबुद्धिद्वयदृष्ट्या स्वामिविवेकानन्दीयकर्मयोगविचारः 10-13
6 प्रभातकुमारमण्डलः न्यायमीमांसादर्शनदिशा वेदस्य पौरुषेयत्वापौरुषेयत्वविचारः 14-18
7 अनिरुद्धः वन्द्योपाध्यायः निरुक्तशास्त्रस्य सामान्यपरिचयः 19-21
8 विश्वरूपबेजः पाणिनिपरिचयः 22-31
9 अनुवादकः– स्वामी जपसिद्धानन्दः भारतस्य भवितव्यम् (स्वामिविवेकानन्देन प्रदत्तस्य भाषणस्य अंशविशेषस्य अनुवादः) 32-33
10 अनुवादकौ– डॉ. राकेशदाशः, शान्तनुनायेकः स्वामिसारदानन्दकृतः श्रीश्रीरामकृष्णलीलाप्रसङ्गः (अंशविशेषस्य अनुवादः) 34-36
11 अनुवादकः– ब्रह्मचारी मनोमयः स्वामिगम्भीरानन्देन विरचितं स्वामिब्रह्मानन्दचरितम् (अंशविशेषस्य अनुवादः) 37-39
12 अनुवादकः– ब्रह्मचारी शुभदीपः ब्रह्मानन्दस्वामिना सङ्कलितः श्रीश्रीरामकृष्णोपदेशः (अंशविशेषस्य अनुवादः) 40-42